International Journal of Jyotish Research

International Journal of Jyotish Research

ISSN: 2456-4427, Impact Factor: RJIF 5.11

2024, Vol. 9 Issue 1, Part A
वेदांगभूतं ज्योतिर्विज्ञानम्
Author(s): सत्यव्रत वेहेरा
Abstract: à¤µà¥‡à¤¦à¤¾à¤™à¥à¤—भूतं ज्योतिषशास्त्रं जनानां भव्यभावनया व्यासवशिष्ठपराशरगर्गप्रभृतिभि: महर्षिभि: प्रणीतं विद्यते। यस्य महदुद्देश्यं भवति जीवनयात्रायां जातकस्य शुभाशुभफललाभ:। फलादेशनिमित्तमेव सम्वत्सरादिपञ्चाङ्गलेखनम्, स्पष्टग्रहसाधनम्, लग्नादि द्वादशभावानां गणितम्, लग्नादि सर्वेषां ग्रहाणां गृहम्-उच्च-होरा-द्रेष्काण-नवांशप्रभृतीनां ज्ञानमपरिहार्यम्। पुनश्चग्रहाणामुदयास्तवक्रमार्गादिगतिज्ञानं तथा दीप्तादि अवस्थावोधपुरस्सरं तनुधनसहजमातृविद्यापुत्रशत्रुजायामृत्युधर्मकर्मलाभव्ययादीनां फलादेश: प्राणिनां कृत्याकृत्यं विधीयते। जीवनस्य शुभाशुभनिर्णयनिमित्तं मौलिकतया संस्कार-संक्रान्ति-ग्रहगोचर-विवाह-यात्रा-गृहारम्भ-गृहप्रवेश-वाणिज्यप्रभृतिषु शुभमुहूर्त्तविचार: नितरां प्रयोजनम् ।
Pages: 65-67  |  198 Views  101 Downloads
How to cite this article:
सत्यव्रत वेहेरा. वेदांगभूतं ज्योतिर्विज्ञानम्. Int J Jyotish Res 2024;9(1):65-67. DOI: 10.22271/24564427.2024.v9.i1a.215
International Journal of Jyotish Research

International Journal of Jyotish Research

International Journal of Jyotish Research
Call for book chapter