International Journal of Jyotish Research

International Journal of Jyotish Research

ISSN: 2456-4427, Impact Factor (RJIF): 5.64

Peer Reviewed Journal

2025, Vol. 10 Issue 1, Part B
व्याकरणानुमतः कालविमर्शः
Author(s): डॉ. अर्चना कुमारी
Abstract: लोकव्यवहाराधीनत्वात् भगवता पाणिनिना काललक्षणमकारि । पूर्वाचार्याणां प्रतिपादितानां लक्षणानामपि अशिष्यत्वम् उक्तम् । येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमाहुः' इति भाष्यदिशा कालस्वरूपमुपपादितम् । भाष्यानुसारं क्रियया कालस्य सत्त्वम् अवगम्यते भवति । भर्तृहरिमतानुसारं स्वातन्त्र्यशक्तिरेव कालः कथ्यते । तस्य मते परब्रह्मशक्तियोगेन पदार्थानां कलां कालयति, अतः सः शक्तियोगः कालः अभिमतः । कालः उपाधिः क्रिया च सन्तानसमूहः भवति । कालः व्यापकः क्रिया च व्याप्या । एषः कालः अनुमानगम्यः भवति । अतीतानागतवर्तमानाख्याः कालस्य तिस्रः शक्तयः भवन्ति । एतासु शक्तिषु अतीतानागतशक्ती भावान् आवृणुतः, वर्तमानशक्तिश्च भावान् प्रकाशयति । कालस्य त्रयाणाम् भूतभविष्यद्वर्तमानौपाधिकभेदानां पुनरवान्तरभेदेन एकादशभेदानाञ्च विवेचनमत्र प्रस्तूयते ।
Pages: 98-101  |  61 Views  33 Downloads
How to cite this article:
डॉ. अर्चना कुमारी. व्याकरणानुमतः कालविमर्शः. Int J Jyotish Res 2025;10(1):98-101.
International Journal of Jyotish Research

International Journal of Jyotish Research

International Journal of Jyotish Research
Call for book chapter