International Journal of Jyotish Research

International Journal of Jyotish Research

ISSN: 2456-4427, Impact Factor: RJIF 5.11

2023, Vol. 8 Issue 2, Part C
ज्योतिषादिशास्त्रेषु स्वरज्ञानम्
Author(s): à¤¡à¥‰. जितेन्द्र कुमार दुबे
Abstract: 
मनोवैज्ञानिकानां तन्त्रस्य उपयोगितायाः स्वीकारः करणीयः यतः तस्मिन् निगूढं मनः शारीरिकक्रियाणां साहाय्येन प्रभावितं भवति। रात्रौ जले स्थित्वा वा एकान्तवने उपविश्य वा मन्त्रजपं कुर्वन् शारीरिकक्रियाः अपि प्रवृत्ताः भवन्ति । तदनुसारं मनः प्रभावितं करोति।किमपि सत्यं न निराकर्तुं शक्नोति यत् मन्त्रः यथा यथा अधिकः शारीरिकः परिश्रमः मानसिकः श्रद्धः च क्रियते तावत् अधिकं परिणामं प्राप्स्यति अतः सफलतां प्राप्नुमः इति विचारेण एव पदानि ग्रहणं दुर्बलम् अस्ति। इदम् आत्मसाक्षात्कृतं ज्ञानं सूक्ष्मतमात् सूक्ष्मतरं कथञ्चित् ज्ञेयं सत्यं निश्चेतुं च शक्नोति इति कारणात् नास्तिकान् आश्चर्यचकितं करोति आस्तिकानाम् आधारः च भवति । स्वरशक्तियुक्तः राजा एकेन योद्धेन दश योद्धान् दश योद्धान् शतं योद्धान् शतेन योद्धान् सहस्रं च सहजतया मारयितुं शक्नोति । एतानि कार्याणि न्यूनस्वरबलसमये न कर्तव्यानि । एकदा सम्यक् स्वरबलं प्राप्तं चेत् किमपि कार्यं कृत्वा विशेषलाभः भवति।तस्मिन् कोऽपि संदेहः नास्ति।आशासे यत् स्वरबलसम्बद्धः अयं लेखः सर्वेषां कृते उपयोगी भविष्यति तथा ज्ञानेन सह तस्य उपयोगेन भवन्तः स्वास्थ्यं प्रति गमिष्यन्ति ।
Pages: 172-174  |  65 Views  24 Downloads
How to cite this article:
डॉ. जितेन्द्र कुमार दुबे. ज्योतिषादिशास्त्रेषु स्वरज्ञानम्. Int J Jyotish Res 2023;8(2):172-174.
International Journal of Jyotish Research

International Journal of Jyotish Research

International Journal of Jyotish Research
Call for book chapter